श्रन्थितव्य ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
ସମ୍ବୋଧନ
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ଦ୍ୱିତୀୟା
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
ତୃତୀୟା
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ଚତୁର୍ଥୀ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ପଞ୍ଚମୀ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ଷଷ୍ଠୀ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
ସପ୍ତମୀ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
ସମ୍ବୋଧନ
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ଦ୍ୱିତୀୟା
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
ତୃତୀୟା
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
ଚତୁର୍ଥୀ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ପଞ୍ଚମୀ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
ଷଷ୍ଠୀ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
ସପ୍ତମୀ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
ଅନ୍ୟ