श्रन्थित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रन्थितः
श्रन्थितौ
श्रन्थिताः
ಸಂಬೋಧನ
श्रन्थित
श्रन्थितौ
श्रन्थिताः
ದ್ವಿತೀಯಾ
श्रन्थितम्
श्रन्थितौ
श्रन्थितान्
ತೃತೀಯಾ
श्रन्थितेन
श्रन्थिताभ्याम्
श्रन्थितैः
ಚತುರ್ಥೀ
श्रन्थिताय
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
ಪಂಚಮೀ
श्रन्थितात् / श्रन्थिताद्
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
ಷಷ್ಠೀ
श्रन्थितस्य
श्रन्थितयोः
श्रन्थितानाम्
ಸಪ್ತಮೀ
श्रन्थिते
श्रन्थितयोः
श्रन्थितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रन्थितः
श्रन्थितौ
श्रन्थिताः
ಸಂಬೋಧನ
श्रन्थित
श्रन्थितौ
श्रन्थिताः
ದ್ವಿತೀಯಾ
श्रन्थितम्
श्रन्थितौ
श्रन्थितान्
ತೃತೀಯಾ
श्रन्थितेन
श्रन्थिताभ्याम्
श्रन्थितैः
ಚತುರ್ಥೀ
श्रन्थिताय
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
ಪಂಚಮೀ
श्रन्थितात् / श्रन्थिताद्
श्रन्थिताभ्याम्
श्रन्थितेभ्यः
ಷಷ್ಠೀ
श्रन्थितस्य
श्रन्थितयोः
श्रन्थितानाम्
ಸಪ್ತಮೀ
श्रन्थिते
श्रन्थितयोः
श्रन्थितेषु
ಇತರರು