श्रन्थ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रन्थः
श्रन्थौ
श्रन्थाः
ಸಂಬೋಧನ
श्रन्थ
श्रन्थौ
श्रन्थाः
ದ್ವಿತೀಯಾ
श्रन्थम्
श्रन्थौ
श्रन्थान्
ತೃತೀಯಾ
श्रन्थेन
श्रन्थाभ्याम्
श्रन्थैः
ಚತುರ್ಥೀ
श्रन्थाय
श्रन्थाभ्याम्
श्रन्थेभ्यः
ಪಂಚಮೀ
श्रन्थात् / श्रन्थाद्
श्रन्थाभ्याम्
श्रन्थेभ्यः
ಷಷ್ಠೀ
श्रन्थस्य
श्रन्थयोः
श्रन्थानाम्
ಸಪ್ತಮೀ
श्रन्थे
श्रन्थयोः
श्रन्थेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रन्थः
श्रन्थौ
श्रन्थाः
ಸಂಬೋಧನ
श्रन्थ
श्रन्थौ
श्रन्थाः
ದ್ವಿತೀಯಾ
श्रन्थम्
श्रन्थौ
श्रन्थान्
ತೃತೀಯಾ
श्रन्थेन
श्रन्थाभ्याम्
श्रन्थैः
ಚತುರ್ಥೀ
श्रन्थाय
श्रन्थाभ्याम्
श्रन्थेभ्यः
ಪಂಚಮೀ
श्रन्थात् / श्रन्थाद्
श्रन्थाभ्याम्
श्रन्थेभ्यः
ಷಷ್ಠೀ
श्रन्थस्य
श्रन्थयोः
श्रन्थानाम्
ಸಪ್ತಮೀ
श्रन्थे
श्रन्थयोः
श्रन्थेषु


ಇತರರು