श्रद्धेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रद्धेयः
श्रद्धेयौ
श्रद्धेयाः
ಸಂಬೋಧನ
श्रद्धेय
श्रद्धेयौ
श्रद्धेयाः
ದ್ವಿತೀಯಾ
श्रद्धेयम्
श्रद्धेयौ
श्रद्धेयान्
ತೃತೀಯಾ
श्रद्धेयेन
श्रद्धेयाभ्याम्
श्रद्धेयैः
ಚತುರ್ಥೀ
श्रद्धेयाय
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
ಪಂಚಮೀ
श्रद्धेयात् / श्रद्धेयाद्
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
ಷಷ್ಠೀ
श्रद्धेयस्य
श्रद्धेययोः
श्रद्धेयानाम्
ಸಪ್ತಮೀ
श्रद्धेये
श्रद्धेययोः
श्रद्धेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रद्धेयः
श्रद्धेयौ
श्रद्धेयाः
ಸಂಬೋಧನ
श्रद्धेय
श्रद्धेयौ
श्रद्धेयाः
ದ್ವಿತೀಯಾ
श्रद्धेयम्
श्रद्धेयौ
श्रद्धेयान्
ತೃತೀಯಾ
श्रद्धेयेन
श्रद्धेयाभ्याम्
श्रद्धेयैः
ಚತುರ್ಥೀ
श्रद्धेयाय
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
ಪಂಚಮೀ
श्रद्धेयात् / श्रद्धेयाद्
श्रद्धेयाभ्याम्
श्रद्धेयेभ्यः
ಷಷ್ಠೀ
श्रद्धेयस्य
श्रद्धेययोः
श्रद्धेयानाम्
ಸಪ್ತಮೀ
श्रद्धेये
श्रद्धेययोः
श्रद्धेयेषु


ಇತರರು