श्रद्धावती ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
ಸಂಬೋಧನ
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
ದ್ವಿತೀಯಾ
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
ತೃತೀಯಾ
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
ಚತುರ್ಥೀ
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
ಪಂಚಮೀ
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
ಷಷ್ಠೀ
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
ಸಪ್ತಮೀ
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रद्धावती
श्रद्धावत्यौ
श्रद्धावत्यः
ಸಂಬೋಧನ
श्रद्धावति
श्रद्धावत्यौ
श्रद्धावत्यः
ದ್ವಿತೀಯಾ
श्रद्धावतीम्
श्रद्धावत्यौ
श्रद्धावतीः
ತೃತೀಯಾ
श्रद्धावत्या
श्रद्धावतीभ्याम्
श्रद्धावतीभिः
ಚತುರ್ಥೀ
श्रद्धावत्यै
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
ಪಂಚಮೀ
श्रद्धावत्याः
श्रद्धावतीभ्याम्
श्रद्धावतीभ्यः
ಷಷ್ಠೀ
श्रद्धावत्याः
श्रद्धावत्योः
श्रद्धावतीनाम्
ಸಪ್ತಮೀ
श्रद्धावत्याम्
श्रद्धावत्योः
श्रद्धावतीषु
ಇತರರು