श्रद्दधान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
संबोधन
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
द्वितीया
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
तृतीया
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
चतुर्थी
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
पंचमी
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
षष्ठी
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
सप्तमी
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
एक
द्वि
अनेक
प्रथमा
श्रद्दधानः
श्रद्दधानौ
श्रद्दधानाः
सम्बोधन
श्रद्दधान
श्रद्दधानौ
श्रद्दधानाः
द्वितीया
श्रद्दधानम्
श्रद्दधानौ
श्रद्दधानान्
तृतीया
श्रद्दधानेन
श्रद्दधानाभ्याम्
श्रद्दधानैः
चतुर्थी
श्रद्दधानाय
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
पञ्चमी
श्रद्दधानात् / श्रद्दधानाद्
श्रद्दधानाभ्याम्
श्रद्दधानेभ्यः
षष्ठी
श्रद्दधानस्य
श्रद्दधानयोः
श्रद्दधानानाम्
सप्तमी
श्रद्दधाने
श्रद्दधानयोः
श्रद्दधानेषु
इतर