श्रथयमान विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
संबोधन
श्रथयमान
श्रथयमानौ
श्रथयमानाः
द्वितीया
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
तृतीया
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
चतुर्थी
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
पंचमी
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
षष्ठी
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
सप्तमी
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु
 
एक
द्वि
अनेक
प्रथमा
श्रथयमानः
श्रथयमानौ
श्रथयमानाः
सम्बोधन
श्रथयमान
श्रथयमानौ
श्रथयमानाः
द्वितीया
श्रथयमानम्
श्रथयमानौ
श्रथयमानान्
तृतीया
श्रथयमानेन
श्रथयमानाभ्याम्
श्रथयमानैः
चतुर्थी
श्रथयमानाय
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
पञ्चमी
श्रथयमानात् / श्रथयमानाद्
श्रथयमानाभ्याम्
श्रथयमानेभ्यः
षष्ठी
श्रथयमानस्य
श्रथयमानयोः
श्रथयमानानाम्
सप्तमी
श्रथयमाने
श्रथयमानयोः
श्रथयमानेषु


इतर