श्रणितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्रणितव्यः
श्रणितव्यौ
श्रणितव्याः
ସମ୍ବୋଧନ
श्रणितव्य
श्रणितव्यौ
श्रणितव्याः
ଦ୍ୱିତୀୟା
श्रणितव्यम्
श्रणितव्यौ
श्रणितव्यान्
ତୃତୀୟା
श्रणितव्येन
श्रणितव्याभ्याम्
श्रणितव्यैः
ଚତୁର୍ଥୀ
श्रणितव्याय
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
ପଞ୍ଚମୀ
श्रणितव्यात् / श्रणितव्याद्
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
ଷଷ୍ଠୀ
श्रणितव्यस्य
श्रणितव्ययोः
श्रणितव्यानाम्
ସପ୍ତମୀ
श्रणितव्ये
श्रणितव्ययोः
श्रणितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्रणितव्यः
श्रणितव्यौ
श्रणितव्याः
ସମ୍ବୋଧନ
श्रणितव्य
श्रणितव्यौ
श्रणितव्याः
ଦ୍ୱିତୀୟା
श्रणितव्यम्
श्रणितव्यौ
श्रणितव्यान्
ତୃତୀୟା
श्रणितव्येन
श्रणितव्याभ्याम्
श्रणितव्यैः
ଚତୁର୍ଥୀ
श्रणितव्याय
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
ପଞ୍ଚମୀ
श्रणितव्यात् / श्रणितव्याद्
श्रणितव्याभ्याम्
श्रणितव्येभ्यः
ଷଷ୍ଠୀ
श्रणितव्यस्य
श्रणितव्ययोः
श्रणितव्यानाम्
ସପ୍ତମୀ
श्रणितव्ये
श्रणितव्ययोः
श्रणितव्येषु


ଅନ୍ୟ