श्रणित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रणितः
श्रणितौ
श्रणिताः
ಸಂಬೋಧನ
श्रणित
श्रणितौ
श्रणिताः
ದ್ವಿತೀಯಾ
श्रणितम्
श्रणितौ
श्रणितान्
ತೃತೀಯಾ
श्रणितेन
श्रणिताभ्याम्
श्रणितैः
ಚತುರ್ಥೀ
श्रणिताय
श्रणिताभ्याम्
श्रणितेभ्यः
ಪಂಚಮೀ
श्रणितात् / श्रणिताद्
श्रणिताभ्याम्
श्रणितेभ्यः
ಷಷ್ಠೀ
श्रणितस्य
श्रणितयोः
श्रणितानाम्
ಸಪ್ತಮೀ
श्रणिते
श्रणितयोः
श्रणितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रणितः
श्रणितौ
श्रणिताः
ಸಂಬೋಧನ
श्रणित
श्रणितौ
श्रणिताः
ದ್ವಿತೀಯಾ
श्रणितम्
श्रणितौ
श्रणितान्
ತೃತೀಯಾ
श्रणितेन
श्रणिताभ्याम्
श्रणितैः
ಚತುರ್ಥೀ
श्रणिताय
श्रणिताभ्याम्
श्रणितेभ्यः
ಪಂಚಮೀ
श्रणितात् / श्रणिताद्
श्रणिताभ्याम्
श्रणितेभ्यः
ಷಷ್ಠೀ
श्रणितस्य
श्रणितयोः
श्रणितानाम्
ಸಪ್ತಮೀ
श्रणिते
श्रणितयोः
श्रणितेषु


ಇತರರು