श्रण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रणः
श्रणौ
श्रणाः
ಸಂಬೋಧನ
श्रण
श्रणौ
श्रणाः
ದ್ವಿತೀಯಾ
श्रणम्
श्रणौ
श्रणान्
ತೃತೀಯಾ
श्रणेन
श्रणाभ्याम्
श्रणैः
ಚತುರ್ಥೀ
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
ಪಂಚಮೀ
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
ಷಷ್ಠೀ
श्रणस्य
श्रणयोः
श्रणानाम्
ಸಪ್ತಮೀ
श्रणे
श्रणयोः
श्रणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रणः
श्रणौ
श्रणाः
ಸಂಬೋಧನ
श्रण
श्रणौ
श्रणाः
ದ್ವಿತೀಯಾ
श्रणम्
श्रणौ
श्रणान्
ತೃತೀಯಾ
श्रणेन
श्रणाभ्याम्
श्रणैः
ಚತುರ್ಥೀ
श्रणाय
श्रणाभ्याम्
श्रणेभ्यः
ಪಂಚಮೀ
श्रणात् / श्रणाद्
श्रणाभ्याम्
श्रणेभ्यः
ಷಷ್ಠೀ
श्रणस्य
श्रणयोः
श्रणानाम्
ಸಪ್ತಮೀ
श्रणे
श्रणयोः
श्रणेषु
ಇತರರು