श्रङ्गितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
ಸಂಬೋಧನ
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
ದ್ವಿತೀಯಾ
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
ತೃತೀಯಾ
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
ಚತುರ್ಥೀ
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
ಪಂಚಮೀ
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
ಷಷ್ಠೀ
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
ಸಪ್ತಮೀ
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रङ्गितव्यः
श्रङ्गितव्यौ
श्रङ्गितव्याः
ಸಂಬೋಧನ
श्रङ्गितव्य
श्रङ्गितव्यौ
श्रङ्गितव्याः
ದ್ವಿತೀಯಾ
श्रङ्गितव्यम्
श्रङ्गितव्यौ
श्रङ्गितव्यान्
ತೃತೀಯಾ
श्रङ्गितव्येन
श्रङ्गितव्याभ्याम्
श्रङ्गितव्यैः
ಚತುರ್ಥೀ
श्रङ्गितव्याय
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
ಪಂಚಮೀ
श्रङ्गितव्यात् / श्रङ्गितव्याद्
श्रङ्गितव्याभ्याम्
श्रङ्गितव्येभ्यः
ಷಷ್ಠೀ
श्रङ्गितव्यस्य
श्रङ्गितव्ययोः
श्रङ्गितव्यानाम्
ಸಪ್ತಮೀ
श्रङ्गितव्ये
श्रङ्गितव्ययोः
श्रङ्गितव्येषु


ಇತರರು