श्रङ्कक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
ಸಂಬೋಧನ
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
ದ್ವಿತೀಯಾ
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
ತೃತೀಯಾ
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
ಚತುರ್ಥೀ
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ಪಂಚಮೀ
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ಷಷ್ಠೀ
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
ಸಪ್ತಮೀ
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्रङ्ककः
श्रङ्ककौ
श्रङ्ककाः
ಸಂಬೋಧನ
श्रङ्कक
श्रङ्ककौ
श्रङ्ककाः
ದ್ವಿತೀಯಾ
श्रङ्ककम्
श्रङ्ककौ
श्रङ्ककान्
ತೃತೀಯಾ
श्रङ्ककेण
श्रङ्ककाभ्याम्
श्रङ्ककैः
ಚತುರ್ಥೀ
श्रङ्ककाय
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ಪಂಚಮೀ
श्रङ्ककात् / श्रङ्ककाद्
श्रङ्ककाभ्याम्
श्रङ्ककेभ्यः
ಷಷ್ಠೀ
श्रङ्ककस्य
श्रङ्ककयोः
श्रङ्ककाणाम्
ಸಪ್ತಮೀ
श्रङ्कके
श्रङ्ककयोः
श्रङ्ककेषु


ಇತರರು