श्येय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्येयः
श्येयौ
श्येयाः
ସମ୍ବୋଧନ
श्येय
श्येयौ
श्येयाः
ଦ୍ୱିତୀୟା
श्येयम्
श्येयौ
श्येयान्
ତୃତୀୟା
श्येयेन
श्येयाभ्याम्
श्येयैः
ଚତୁର୍ଥୀ
श्येयाय
श्येयाभ्याम्
श्येयेभ्यः
ପଞ୍ଚମୀ
श्येयात् / श्येयाद्
श्येयाभ्याम्
श्येयेभ्यः
ଷଷ୍ଠୀ
श्येयस्य
श्येययोः
श्येयानाम्
ସପ୍ତମୀ
श्येये
श्येययोः
श्येयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्येयः
श्येयौ
श्येयाः
ସମ୍ବୋଧନ
श्येय
श्येयौ
श्येयाः
ଦ୍ୱିତୀୟା
श्येयम्
श्येयौ
श्येयान्
ତୃତୀୟା
श्येयेन
श्येयाभ्याम्
श्येयैः
ଚତୁର୍ଥୀ
श्येयाय
श्येयाभ्याम्
श्येयेभ्यः
ପଞ୍ଚମୀ
श्येयात् / श्येयाद्
श्येयाभ्याम्
श्येयेभ्यः
ଷଷ୍ଠୀ
श्येयस्य
श्येययोः
श्येयानाम्
ସପ୍ତମୀ
श्येये
श्येययोः
श्येयेषु


ଅନ୍ୟ