श्यावल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यावलः
श्यावलौ
श्यावलाः
ಸಂಬೋಧನ
श्यावल
श्यावलौ
श्यावलाः
ದ್ವಿತೀಯಾ
श्यावलम्
श्यावलौ
श्यावलान्
ತೃತೀಯಾ
श्यावलेन
श्यावलाभ्याम्
श्यावलैः
ಚತುರ್ಥೀ
श्यावलाय
श्यावलाभ्याम्
श्यावलेभ्यः
ಪಂಚಮೀ
श्यावलात् / श्यावलाद्
श्यावलाभ्याम्
श्यावलेभ्यः
ಷಷ್ಠೀ
श्यावलस्य
श्यावलयोः
श्यावलानाम्
ಸಪ್ತಮೀ
श्यावले
श्यावलयोः
श्यावलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यावलः
श्यावलौ
श्यावलाः
ಸಂಬೋಧನ
श्यावल
श्यावलौ
श्यावलाः
ದ್ವಿತೀಯಾ
श्यावलम्
श्यावलौ
श्यावलान्
ತೃತೀಯಾ
श्यावलेन
श्यावलाभ्याम्
श्यावलैः
ಚತುರ್ಥೀ
श्यावलाय
श्यावलाभ्याम्
श्यावलेभ्यः
ಪಂಚಮೀ
श्यावलात् / श्यावलाद्
श्यावलाभ्याम्
श्यावलेभ्यः
ಷಷ್ಠೀ
श्यावलस्य
श्यावलयोः
श्यावलानाम्
ಸಪ್ತಮೀ
श्यावले
श्यावलयोः
श्यावलेषु