श्यावरथ ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यावरथः
श्यावरथौ
श्यावरथाः
ಸಂಬೋಧನ
श्यावरथ
श्यावरथौ
श्यावरथाः
ದ್ವಿತೀಯಾ
श्यावरथम्
श्यावरथौ
श्यावरथान्
ತೃತೀಯಾ
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
ಚತುರ್ಥೀ
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
ಪಂಚಮೀ
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ಷಷ್ಠೀ
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
ಸಪ್ತಮೀ
श्यावरथे
श्यावरथयोः
श्यावरथेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यावरथः
श्यावरथौ
श्यावरथाः
ಸಂಬೋಧನ
श्यावरथ
श्यावरथौ
श्यावरथाः
ದ್ವಿತೀಯಾ
श्यावरथम्
श्यावरथौ
श्यावरथान्
ತೃತೀಯಾ
श्यावरथेन
श्यावरथाभ्याम्
श्यावरथैः
ಚತುರ್ಥೀ
श्यावरथाय
श्यावरथाभ्याम्
श्यावरथेभ्यः
ಪಂಚಮೀ
श्यावरथात् / श्यावरथाद्
श्यावरथाभ्याम्
श्यावरथेभ्यः
ಷಷ್ಠೀ
श्यावरथस्य
श्यावरथयोः
श्यावरथानाम्
ಸಪ್ತಮೀ
श्यावरथे
श्यावरथयोः
श्यावरथेषु