श्यावपुत्र्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
ಸಂಬೋಧನ
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
ದ್ವಿತೀಯಾ
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
ತೃತೀಯಾ
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
ಚತುರ್ಥೀ
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
ಪಂಚಮೀ
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
ಷಷ್ಠೀ
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
ಸಪ್ತಮೀ
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यावपुत्र्यः
श्यावपुत्र्यौ
श्यावपुत्र्याः
ಸಂಬೋಧನ
श्यावपुत्र्य
श्यावपुत्र्यौ
श्यावपुत्र्याः
ದ್ವಿತೀಯಾ
श्यावपुत्र्यम्
श्यावपुत्र्यौ
श्यावपुत्र्यान्
ತೃತೀಯಾ
श्यावपुत्र्येण
श्यावपुत्र्याभ्याम्
श्यावपुत्र्यैः
ಚತುರ್ಥೀ
श्यावपुत्र्याय
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
ಪಂಚಮೀ
श्यावपुत्र्यात् / श्यावपुत्र्याद्
श्यावपुत्र्याभ्याम्
श्यावपुत्र्येभ्यः
ಷಷ್ಠೀ
श्यावपुत्र्यस्य
श्यावपुत्र्ययोः
श्यावपुत्र्याणाम्
ಸಪ್ತಮೀ
श्यावपुत्र्ये
श्यावपुत्र्ययोः
श्यावपुत्र्येषु