श्यायमान ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्यायमानः
श्यायमानौ
श्यायमानाः
ସମ୍ବୋଧନ
श्यायमान
श्यायमानौ
श्यायमानाः
ଦ୍ୱିତୀୟା
श्यायमानम्
श्यायमानौ
श्यायमानान्
ତୃତୀୟା
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ଚତୁର୍ଥୀ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
ପଞ୍ଚମୀ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ଷଷ୍ଠୀ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
ସପ୍ତମୀ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्यायमानः
श्यायमानौ
श्यायमानाः
ସମ୍ବୋଧନ
श्यायमान
श्यायमानौ
श्यायमानाः
ଦ୍ୱିତୀୟା
श्यायमानम्
श्यायमानौ
श्यायमानान्
ତୃତୀୟା
श्यायमानेन
श्यायमानाभ्याम्
श्यायमानैः
ଚତୁର୍ଥୀ
श्यायमानाय
श्यायमानाभ्याम्
श्यायमानेभ्यः
ପଞ୍ଚମୀ
श्यायमानात् / श्यायमानाद्
श्यायमानाभ्याम्
श्यायमानेभ्यः
ଷଷ୍ଠୀ
श्यायमानस्य
श्यायमानयोः
श्यायमानानाम्
ସପ୍ତମୀ
श्यायमाने
श्यायमानयोः
श्यायमानेषु
ଅନ୍ୟ