श्यायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यायकः
श्यायकौ
श्यायकाः
ಸಂಬೋಧನ
श्यायक
श्यायकौ
श्यायकाः
ದ್ವಿತೀಯಾ
श्यायकम्
श्यायकौ
श्यायकान्
ತೃತೀಯಾ
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
ಚತುರ್ಥೀ
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
ಪಂಚಮೀ
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
ಷಷ್ಠೀ
श्यायकस्य
श्यायकयोः
श्यायकानाम्
ಸಪ್ತಮೀ
श्यायके
श्यायकयोः
श्यायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यायकः
श्यायकौ
श्यायकाः
ಸಂಬೋಧನ
श्यायक
श्यायकौ
श्यायकाः
ದ್ವಿತೀಯಾ
श्यायकम्
श्यायकौ
श्यायकान्
ತೃತೀಯಾ
श्यायकेन
श्यायकाभ्याम्
श्यायकैः
ಚತುರ್ಥೀ
श्यायकाय
श्यायकाभ्याम्
श्यायकेभ्यः
ಪಂಚಮೀ
श्यायकात् / श्यायकाद्
श्यायकाभ्याम्
श्यायकेभ्यः
ಷಷ್ಠೀ
श्यायकस्य
श्यायकयोः
श्यायकानाम्
ಸಪ್ತಮೀ
श्यायके
श्यायकयोः
श्यायकेषु


ಇತರರು