श्यामाक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्यामाकः
श्यामाकौ
श्यामाकाः
ସମ୍ବୋଧନ
श्यामाक
श्यामाकौ
श्यामाकाः
ଦ୍ୱିତୀୟା
श्यामाकम्
श्यामाकौ
श्यामाकान्
ତୃତୀୟା
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
ଚତୁର୍ଥୀ
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
ପଞ୍ଚମୀ
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
ଷଷ୍ଠୀ
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
ସପ୍ତମୀ
श्यामाके
श्यामाकयोः
श्यामाकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्यामाकः
श्यामाकौ
श्यामाकाः
ସମ୍ବୋଧନ
श्यामाक
श्यामाकौ
श्यामाकाः
ଦ୍ୱିତୀୟା
श्यामाकम्
श्यामाकौ
श्यामाकान्
ତୃତୀୟା
श्यामाकेन
श्यामाकाभ्याम्
श्यामाकैः
ଚତୁର୍ଥୀ
श्यामाकाय
श्यामाकाभ्याम्
श्यामाकेभ्यः
ପଞ୍ଚମୀ
श्यामाकात् / श्यामाकाद्
श्यामाकाभ्याम्
श्यामाकेभ्यः
ଷଷ୍ଠୀ
श्यामाकस्य
श्यामाकयोः
श्यामाकानाम्
ସପ୍ତମୀ
श्यामाके
श्यामाकयोः
श्यामाकेषु


ଅନ୍ୟ