श्यामल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यामलः
श्यामलौ
श्यामलाः
ಸಂಬೋಧನ
श्यामल
श्यामलौ
श्यामलाः
ದ್ವಿತೀಯಾ
श्यामलम्
श्यामलौ
श्यामलान्
ತೃತೀಯಾ
श्यामलेन
श्यामलाभ्याम्
श्यामलैः
ಚತುರ್ಥೀ
श्यामलाय
श्यामलाभ्याम्
श्यामलेभ्यः
ಪಂಚಮೀ
श्यामलात् / श्यामलाद्
श्यामलाभ्याम्
श्यामलेभ्यः
ಷಷ್ಠೀ
श्यामलस्य
श्यामलयोः
श्यामलानाम्
ಸಪ್ತಮೀ
श्यामले
श्यामलयोः
श्यामलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यामलः
श्यामलौ
श्यामलाः
ಸಂಬೋಧನ
श्यामल
श्यामलौ
श्यामलाः
ದ್ವಿತೀಯಾ
श्यामलम्
श्यामलौ
श्यामलान्
ತೃತೀಯಾ
श्यामलेन
श्यामलाभ्याम्
श्यामलैः
ಚತುರ್ಥೀ
श्यामलाय
श्यामलाभ्याम्
श्यामलेभ्यः
ಪಂಚಮೀ
श्यामलात् / श्यामलाद्
श्यामलाभ्याम्
श्यामलेभ्यः
ಷಷ್ಠೀ
श्यामलस्य
श्यामलयोः
श्यामलानाम्
ಸಪ್ತಮೀ
श्यामले
श्यामलयोः
श्यामलेषु