श्यामकिक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
ಸಂಬೋಧನ
श्यामकिक
श्यामकिकौ
श्यामकिकाः
ದ್ವಿತೀಯಾ
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
ತೃತೀಯಾ
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ಚತುರ್ಥೀ
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ಪಂಚಮೀ
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ಷಷ್ಠೀ
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
ಸಪ್ತಮೀ
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
ಸಂಬೋಧನ
श्यामकिक
श्यामकिकौ
श्यामकिकाः
ದ್ವಿತೀಯಾ
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
ತೃತೀಯಾ
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ಚತುರ್ಥೀ
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ಪಂಚಮೀ
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ಷಷ್ಠೀ
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
ಸಪ್ತಮೀ
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
ಇತರರು