श्यामकिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
ସମ୍ବୋଧନ
श्यामकिक
श्यामकिकौ
श्यामकिकाः
ଦ୍ୱିତୀୟା
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
ତୃତୀୟା
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ଚତୁର୍ଥୀ
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ପଞ୍ଚମୀ
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ଷଷ୍ଠୀ
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
ସପ୍ତମୀ
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्यामकिकः
श्यामकिकौ
श्यामकिकाः
ସମ୍ବୋଧନ
श्यामकिक
श्यामकिकौ
श्यामकिकाः
ଦ୍ୱିତୀୟା
श्यामकिकम्
श्यामकिकौ
श्यामकिकान्
ତୃତୀୟା
श्यामकिकेन
श्यामकिकाभ्याम्
श्यामकिकैः
ଚତୁର୍ଥୀ
श्यामकिकाय
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ପଞ୍ଚମୀ
श्यामकिकात् / श्यामकिकाद्
श्यामकिकाभ्याम्
श्यामकिकेभ्यः
ଷଷ୍ଠୀ
श्यामकिकस्य
श्यामकिकयोः
श्यामकिकानाम्
ସପ୍ତମୀ
श्यामकिके
श्यामकिकयोः
श्यामकिकेषु
ଅନ୍ୟ