श्यानीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यानीयः
श्यानीयौ
श्यानीयाः
ಸಂಬೋಧನ
श्यानीय
श्यानीयौ
श्यानीयाः
ದ್ವಿತೀಯಾ
श्यानीयम्
श्यानीयौ
श्यानीयान्
ತೃತೀಯಾ
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
ಚತುರ್ಥೀ
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
ಪಂಚಮೀ
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
ಷಷ್ಠೀ
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
ಸಪ್ತಮೀ
श्यानीये
श्यानीययोः
श्यानीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यानीयः
श्यानीयौ
श्यानीयाः
ಸಂಬೋಧನ
श्यानीय
श्यानीयौ
श्यानीयाः
ದ್ವಿತೀಯಾ
श्यानीयम्
श्यानीयौ
श्यानीयान्
ತೃತೀಯಾ
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
ಚತುರ್ಥೀ
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
ಪಂಚಮೀ
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
ಷಷ್ಠೀ
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
ಸಪ್ತಮೀ
श्यानीये
श्यानीययोः
श्यानीयेषु


ಇತರರು