श्यानीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्यानीयः
श्यानीयौ
श्यानीयाः
संबोधन
श्यानीय
श्यानीयौ
श्यानीयाः
द्वितीया
श्यानीयम्
श्यानीयौ
श्यानीयान्
तृतीया
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
चतुर्थी
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
पंचमी
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
षष्ठी
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
सप्तमी
श्यानीये
श्यानीययोः
श्यानीयेषु
 
एक
द्वि
अनेक
प्रथमा
श्यानीयः
श्यानीयौ
श्यानीयाः
सम्बोधन
श्यानीय
श्यानीयौ
श्यानीयाः
द्वितीया
श्यानीयम्
श्यानीयौ
श्यानीयान्
तृतीया
श्यानीयेन
श्यानीयाभ्याम्
श्यानीयैः
चतुर्थी
श्यानीयाय
श्यानीयाभ्याम्
श्यानीयेभ्यः
पञ्चमी
श्यानीयात् / श्यानीयाद्
श्यानीयाभ्याम्
श्यानीयेभ्यः
षष्ठी
श्यानीयस्य
श्यानीययोः
श्यानीयानाम्
सप्तमी
श्यानीये
श्यानीययोः
श्यानीयेषु


इतर