श्यातव्य विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्यातव्यः
श्यातव्यौ
श्यातव्याः
संबोधन
श्यातव्य
श्यातव्यौ
श्यातव्याः
द्वितीया
श्यातव्यम्
श्यातव्यौ
श्यातव्यान्
तृतीया
श्यातव्येन
श्यातव्याभ्याम्
श्यातव्यैः
चतुर्थी
श्यातव्याय
श्यातव्याभ्याम्
श्यातव्येभ्यः
पंचमी
श्यातव्यात् / श्यातव्याद्
श्यातव्याभ्याम्
श्यातव्येभ्यः
षष्ठी
श्यातव्यस्य
श्यातव्ययोः
श्यातव्यानाम्
सप्तमी
श्यातव्ये
श्यातव्ययोः
श्यातव्येषु
 
एक
द्वि
अनेक
प्रथमा
श्यातव्यः
श्यातव्यौ
श्यातव्याः
सम्बोधन
श्यातव्य
श्यातव्यौ
श्यातव्याः
द्वितीया
श्यातव्यम्
श्यातव्यौ
श्यातव्यान्
तृतीया
श्यातव्येन
श्यातव्याभ्याम्
श्यातव्यैः
चतुर्थी
श्यातव्याय
श्यातव्याभ्याम्
श्यातव्येभ्यः
पञ्चमी
श्यातव्यात् / श्यातव्याद्
श्यातव्याभ्याम्
श्यातव्येभ्यः
षष्ठी
श्यातव्यस्य
श्यातव्ययोः
श्यातव्यानाम्
सप्तमी
श्यातव्ये
श्यातव्ययोः
श्यातव्येषु


इतर