श्यमाक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्यमाकः
श्यमाकौ
श्यमाकाः
ಸಂಬೋಧನ
श्यमाक
श्यमाकौ
श्यमाकाः
ದ್ವಿತೀಯಾ
श्यमाकम्
श्यमाकौ
श्यमाकान्
ತೃತೀಯಾ
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
ಚತುರ್ಥೀ
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
ಪಂಚಮೀ
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
ಷಷ್ಠೀ
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
ಸಪ್ತಮೀ
श्यमाके
श्यमाकयोः
श्यमाकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्यमाकः
श्यमाकौ
श्यमाकाः
ಸಂಬೋಧನ
श्यमाक
श्यमाकौ
श्यमाकाः
ದ್ವಿತೀಯಾ
श्यमाकम्
श्यमाकौ
श्यमाकान्
ತೃತೀಯಾ
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
ಚತುರ್ಥೀ
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
ಪಂಚಮೀ
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
ಷಷ್ಠೀ
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
ಸಪ್ತಮೀ
श्यमाके
श्यमाकयोः
श्यमाकेषु