श्यमाक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्यमाकः
श्यमाकौ
श्यमाकाः
संबोधन
श्यमाक
श्यमाकौ
श्यमाकाः
द्वितीया
श्यमाकम्
श्यमाकौ
श्यमाकान्
तृतीया
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
चतुर्थी
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
पंचमी
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
षष्ठी
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
सप्तमी
श्यमाके
श्यमाकयोः
श्यमाकेषु
 
एक
द्वि
अनेक
प्रथमा
श्यमाकः
श्यमाकौ
श्यमाकाः
सम्बोधन
श्यमाक
श्यमाकौ
श्यमाकाः
द्वितीया
श्यमाकम्
श्यमाकौ
श्यमाकान्
तृतीया
श्यमाकेन
श्यमाकाभ्याम्
श्यमाकैः
चतुर्थी
श्यमाकाय
श्यमाकाभ्याम्
श्यमाकेभ्यः
पञ्चमी
श्यमाकात् / श्यमाकाद्
श्यमाकाभ्याम्
श्यमाकेभ्यः
षष्ठी
श्यमाकस्य
श्यमाकयोः
श्यमाकानाम्
सप्तमी
श्यमाके
श्यमाकयोः
श्यमाकेषु