श्मीलक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्मीलकः
श्मीलकौ
श्मीलकाः
ಸಂಬೋಧನ
श्मीलक
श्मीलकौ
श्मीलकाः
ದ್ವಿತೀಯಾ
श्मीलकम्
श्मीलकौ
श्मीलकान्
ತೃತೀಯಾ
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
ಚತುರ್ಥೀ
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
ಪಂಚಮೀ
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ಷಷ್ಠೀ
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
ಸಪ್ತಮೀ
श्मीलके
श्मीलकयोः
श्मीलकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्मीलकः
श्मीलकौ
श्मीलकाः
ಸಂಬೋಧನ
श्मीलक
श्मीलकौ
श्मीलकाः
ದ್ವಿತೀಯಾ
श्मीलकम्
श्मीलकौ
श्मीलकान्
ತೃತೀಯಾ
श्मीलकेन
श्मीलकाभ्याम्
श्मीलकैः
ಚತುರ್ಥೀ
श्मीलकाय
श्मीलकाभ्याम्
श्मीलकेभ्यः
ಪಂಚಮೀ
श्मीलकात् / श्मीलकाद्
श्मीलकाभ्याम्
श्मीलकेभ्यः
ಷಷ್ಠೀ
श्मीलकस्य
श्मीलकयोः
श्मीलकानाम्
ಸಪ್ತಮೀ
श्मीलके
श्मीलकयोः
श्मीलकेषु
ಇತರರು