श्मील ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्मीलः
श्मीलौ
श्मीलाः
ಸಂಬೋಧನ
श्मील
श्मीलौ
श्मीलाः
ದ್ವಿತೀಯಾ
श्मीलम्
श्मीलौ
श्मीलान्
ತೃತೀಯಾ
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
ಚತುರ್ಥೀ
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
ಪಂಚಮೀ
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
ಷಷ್ಠೀ
श्मीलस्य
श्मीलयोः
श्मीलानाम्
ಸಪ್ತಮೀ
श्मीले
श्मीलयोः
श्मीलेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्मीलः
श्मीलौ
श्मीलाः
ಸಂಬೋಧನ
श्मील
श्मीलौ
श्मीलाः
ದ್ವಿತೀಯಾ
श्मीलम्
श्मीलौ
श्मीलान्
ತೃತೀಯಾ
श्मीलेन
श्मीलाभ्याम्
श्मीलैः
ಚತುರ್ಥೀ
श्मीलाय
श्मीलाभ्याम्
श्मीलेभ्यः
ಪಂಚಮೀ
श्मीलात् / श्मीलाद्
श्मीलाभ्याम्
श्मीलेभ्यः
ಷಷ್ಠೀ
श्मीलस्य
श्मीलयोः
श्मीलानाम्
ಸಪ್ತಮೀ
श्मीले
श्मीलयोः
श्मीलेषु
ಇತರರು