श्माशानिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
ಸಂಬೋಧನ
श्माशानिक
श्माशानिकौ
श्माशानिकाः
ದ್ವಿತೀಯಾ
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
ತೃತೀಯಾ
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
ಚತುರ್ಥೀ
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ಪಂಚಮೀ
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ಷಷ್ಠೀ
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
ಸಪ್ತಮೀ
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
ಸಂಬೋಧನ
श्माशानिक
श्माशानिकौ
श्माशानिकाः
ದ್ವಿತೀಯಾ
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
ತೃತೀಯಾ
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
ಚತುರ್ಥೀ
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ಪಂಚಮೀ
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ಷಷ್ಠೀ
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
ಸಪ್ತಮೀ
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु


ಇತರರು