श्माशानिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
ସମ୍ବୋଧନ
श्माशानिक
श्माशानिकौ
श्माशानिकाः
ଦ୍ୱିତୀୟା
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
ତୃତୀୟା
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
ଚତୁର୍ଥୀ
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ପଞ୍ଚମୀ
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ଷଷ୍ଠୀ
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
ସପ୍ତମୀ
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
ସମ୍ବୋଧନ
श्माशानिक
श्माशानिकौ
श्माशानिकाः
ଦ୍ୱିତୀୟା
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
ତୃତୀୟା
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
ଚତୁର୍ଥୀ
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ପଞ୍ଚମୀ
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
ଷଷ୍ଠୀ
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
ସପ୍ତମୀ
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
ଅନ୍ୟ