श्माशानिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
संबोधन
श्माशानिक
श्माशानिकौ
श्माशानिकाः
द्वितीया
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
तृतीया
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
चतुर्थी
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
पंचमी
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
षष्ठी
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
सप्तमी
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु
 
एक
द्वि
अनेक
प्रथमा
श्माशानिकः
श्माशानिकौ
श्माशानिकाः
सम्बोधन
श्माशानिक
श्माशानिकौ
श्माशानिकाः
द्वितीया
श्माशानिकम्
श्माशानिकौ
श्माशानिकान्
तृतीया
श्माशानिकेन
श्माशानिकाभ्याम्
श्माशानिकैः
चतुर्थी
श्माशानिकाय
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
पञ्चमी
श्माशानिकात् / श्माशानिकाद्
श्माशानिकाभ्याम्
श्माशानिकेभ्यः
षष्ठी
श्माशानिकस्य
श्माशानिकयोः
श्माशानिकानाम्
सप्तमी
श्माशानिके
श्माशानिकयोः
श्माशानिकेषु


इतर