श्नाथ्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
संबोधन
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
द्वितीया
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
तृतीया
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
चतुर्थी
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
पंचमी
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
षष्ठी
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
सप्तमी
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
एक
द्वि
अनेक
प्रथमा
श्नाथ्यः
श्नाथ्यौ
श्नाथ्याः
सम्बोधन
श्नाथ्य
श्नाथ्यौ
श्नाथ्याः
द्वितीया
श्नाथ्यम्
श्नाथ्यौ
श्नाथ्यान्
तृतीया
श्नाथ्येन
श्नाथ्याभ्याम्
श्नाथ्यैः
चतुर्थी
श्नाथ्याय
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
पञ्चमी
श्नाथ्यात् / श्नाथ्याद्
श्नाथ्याभ्याम्
श्नाथ्येभ्यः
षष्ठी
श्नाथ्यस्य
श्नाथ्ययोः
श्नाथ्यानाम्
सप्तमी
श्नाथ्ये
श्नाथ्ययोः
श्नाथ्येषु
इतर