श्नथितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
ಸಂಬೋಧನ
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ದ್ವಿತೀಯಾ
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
ತೃತೀಯಾ
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ಚತುರ್ಥೀ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ಪಂಚಮೀ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ಷಷ್ಠೀ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
ಸಪ್ತಮೀ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
ಸಂಬೋಧನ
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ದ್ವಿತೀಯಾ
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
ತೃತೀಯಾ
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ಚತುರ್ಥೀ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ಪಂಚಮೀ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ಷಷ್ಠೀ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
ಸಪ್ತಮೀ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु


ಇತರರು