श्नथितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
ସମ୍ବୋଧନ
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ଦ୍ୱିତୀୟା
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
ତୃତୀୟା
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ଚତୁର୍ଥୀ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ପଞ୍ଚମୀ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ଷଷ୍ଠୀ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
ସପ୍ତମୀ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्नथितव्यः
श्नथितव्यौ
श्नथितव्याः
ସମ୍ବୋଧନ
श्नथितव्य
श्नथितव्यौ
श्नथितव्याः
ଦ୍ୱିତୀୟା
श्नथितव्यम्
श्नथितव्यौ
श्नथितव्यान्
ତୃତୀୟା
श्नथितव्येन
श्नथितव्याभ्याम्
श्नथितव्यैः
ଚତୁର୍ଥୀ
श्नथितव्याय
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ପଞ୍ଚମୀ
श्नथितव्यात् / श्नथितव्याद्
श्नथितव्याभ्याम्
श्नथितव्येभ्यः
ଷଷ୍ଠୀ
श्नथितव्यस्य
श्नथितव्ययोः
श्नथितव्यानाम्
ସପ୍ତମୀ
श्नथितव्ये
श्नथितव्ययोः
श्नथितव्येषु


ଅନ୍ୟ