श्नथ ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्नथः
श्नथौ
श्नथाः
ಸಂಬೋಧನ
श्नथ
श्नथौ
श्नथाः
ದ್ವಿತೀಯಾ
श्नथम्
श्नथौ
श्नथान्
ತೃತೀಯಾ
श्नथेन
श्नथाभ्याम्
श्नथैः
ಚತುರ್ಥೀ
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
ಪಂಚಮೀ
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
ಷಷ್ಠೀ
श्नथस्य
श्नथयोः
श्नथानाम्
ಸಪ್ತಮೀ
श्नथे
श्नथयोः
श्नथेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्नथः
श्नथौ
श्नथाः
ಸಂಬೋಧನ
श्नथ
श्नथौ
श्नथाः
ದ್ವಿತೀಯಾ
श्नथम्
श्नथौ
श्नथान्
ತೃತೀಯಾ
श्नथेन
श्नथाभ्याम्
श्नथैः
ಚತುರ್ಥೀ
श्नथाय
श्नथाभ्याम्
श्नथेभ्यः
ಪಂಚಮೀ
श्नथात् / श्नथाद्
श्नथाभ्याम्
श्नथेभ्यः
ಷಷ್ಠೀ
श्नथस्य
श्नथयोः
श्नथानाम्
ಸಪ್ತಮೀ
श्नथे
श्नथयोः
श्नथेषु
ಇತರರು