श्च्योतितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
ಸಂಬೋಧನ
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ದ್ವಿತೀಯಾ
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
ತೃತೀಯಾ
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ಚತುರ್ಥೀ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ಪಂಚಮೀ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ಷಷ್ಠೀ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
ಸಪ್ತಮೀ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
ಸಂಬೋಧನ
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ದ್ವಿತೀಯಾ
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
ತೃತೀಯಾ
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ಚತುರ್ಥೀ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ಪಂಚಮೀ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ಷಷ್ಠೀ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
ಸಪ್ತಮೀ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
ಇತರರು