श्च्योतितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
ସମ୍ବୋଧନ
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ଦ୍ୱିତୀୟା
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
ତୃତୀୟା
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ଚତୁର୍ଥୀ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ପଞ୍ଚମୀ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ଷଷ୍ଠୀ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
ସପ୍ତମୀ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्च्योतितव्यः
श्च्योतितव्यौ
श्च्योतितव्याः
ସମ୍ବୋଧନ
श्च्योतितव्य
श्च्योतितव्यौ
श्च्योतितव्याः
ଦ୍ୱିତୀୟା
श्च्योतितव्यम्
श्च्योतितव्यौ
श्च्योतितव्यान्
ତୃତୀୟା
श्च्योतितव्येन
श्च्योतितव्याभ्याम्
श्च्योतितव्यैः
ଚତୁର୍ଥୀ
श्च्योतितव्याय
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ପଞ୍ଚମୀ
श्च्योतितव्यात् / श्च्योतितव्याद्
श्च्योतितव्याभ्याम्
श्च्योतितव्येभ्यः
ଷଷ୍ଠୀ
श्च्योतितव्यस्य
श्च्योतितव्ययोः
श्च्योतितव्यानाम्
ସପ୍ତମୀ
श्च्योतितव्ये
श्च्योतितव्ययोः
श्च्योतितव्येषु


ଅନ୍ୟ