श्च्योतन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
ಸಂಬೋಧನ
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ದ್ವಿತೀಯಾ
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
ತೃತೀಯಾ
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ಚತುರ್ಥೀ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ಪಂಚಮೀ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ಷಷ್ಠೀ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
ಸಪ್ತಮೀ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्च्योतन्ती
श्च्योतन्त्यौ
श्च्योतन्त्यः
ಸಂಬೋಧನ
श्च्योतन्ति
श्च्योतन्त्यौ
श्च्योतन्त्यः
ದ್ವಿತೀಯಾ
श्च्योतन्तीम्
श्च्योतन्त्यौ
श्च्योतन्तीः
ತೃತೀಯಾ
श्च्योतन्त्या
श्च्योतन्तीभ्याम्
श्च्योतन्तीभिः
ಚತುರ್ಥೀ
श्च्योतन्त्यै
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ಪಂಚಮೀ
श्च्योतन्त्याः
श्च्योतन्तीभ्याम्
श्च्योतन्तीभ्यः
ಷಷ್ಠೀ
श्च्योतन्त्याः
श्च्योतन्त्योः
श्च्योतन्तीनाम्
ಸಪ್ತಮೀ
श्च्योतन्त्याम्
श्च्योतन्त्योः
श्च्योतन्तीषु