श्च्योतनीय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
ସମ୍ବୋଧନ
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ଦ୍ୱିତୀୟା
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
ତୃତୀୟା
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
ଚତୁର୍ଥୀ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ପଞ୍ଚମୀ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ଷଷ୍ଠୀ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
ସପ୍ତମୀ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
श्च्योतनीयः
श्च्योतनीयौ
श्च्योतनीयाः
ସମ୍ବୋଧନ
श्च्योतनीय
श्च्योतनीयौ
श्च्योतनीयाः
ଦ୍ୱିତୀୟା
श्च्योतनीयम्
श्च्योतनीयौ
श्च्योतनीयान्
ତୃତୀୟା
श्च्योतनीयेन
श्च्योतनीयाभ्याम्
श्च्योतनीयैः
ଚତୁର୍ଥୀ
श्च्योतनीयाय
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ପଞ୍ଚମୀ
श्च्योतनीयात् / श्च्योतनीयाद्
श्च्योतनीयाभ्याम्
श्च्योतनीयेभ्यः
ଷଷ୍ଠୀ
श्च्योतनीयस्य
श्च्योतनीययोः
श्च्योतनीयानाम्
ସପ୍ତମୀ
श्च्योतनीये
श्च्योतनीययोः
श्च्योतनीयेषु
ଅନ୍ୟ