श्चोतक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्चोतकः
श्चोतकौ
श्चोतकाः
ಸಂಬೋಧನ
श्चोतक
श्चोतकौ
श्चोतकाः
ದ್ವಿತೀಯಾ
श्चोतकम्
श्चोतकौ
श्चोतकान्
ತೃತೀಯಾ
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
ಚತುರ್ಥೀ
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
ಪಂಚಮೀ
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ಷಷ್ಠೀ
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
ಸಪ್ತಮೀ
श्चोतके
श्चोतकयोः
श्चोतकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्चोतकः
श्चोतकौ
श्चोतकाः
ಸಂಬೋಧನ
श्चोतक
श्चोतकौ
श्चोतकाः
ದ್ವಿತೀಯಾ
श्चोतकम्
श्चोतकौ
श्चोतकान्
ತೃತೀಯಾ
श्चोतकेन
श्चोतकाभ्याम्
श्चोतकैः
ಚತುರ್ಥೀ
श्चोतकाय
श्चोतकाभ्याम्
श्चोतकेभ्यः
ಪಂಚಮೀ
श्चोतकात् / श्चोतकाद्
श्चोतकाभ्याम्
श्चोतकेभ्यः
ಷಷ್ಠೀ
श्चोतकस्य
श्चोतकयोः
श्चोतकानाम्
ಸಪ್ತಮೀ
श्चोतके
श्चोतकयोः
श्चोतकेषु
ಇತರರು