श्चोत ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
श्चोतः
श्चोतौ
श्चोताः
ಸಂಬೋಧನ
श्चोत
श्चोतौ
श्चोताः
ದ್ವಿತೀಯಾ
श्चोतम्
श्चोतौ
श्चोतान्
ತೃತೀಯಾ
श्चोतेन
श्चोताभ्याम्
श्चोतैः
ಚತುರ್ಥೀ
श्चोताय
श्चोताभ्याम्
श्चोतेभ्यः
ಪಂಚಮೀ
श्चोतात् / श्चोताद्
श्चोताभ्याम्
श्चोतेभ्यः
ಷಷ್ಠೀ
श्चोतस्य
श्चोतयोः
श्चोतानाम्
ಸಪ್ತಮೀ
श्चोते
श्चोतयोः
श्चोतेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
श्चोतः
श्चोतौ
श्चोताः
ಸಂಬೋಧನ
श्चोत
श्चोतौ
श्चोताः
ದ್ವಿತೀಯಾ
श्चोतम्
श्चोतौ
श्चोतान्
ತೃತೀಯಾ
श्चोतेन
श्चोताभ्याम्
श्चोतैः
ಚತುರ್ಥೀ
श्चोताय
श्चोताभ्याम्
श्चोतेभ्यः
ಪಂಚಮೀ
श्चोतात् / श्चोताद्
श्चोताभ्याम्
श्चोतेभ्यः
ಷಷ್ಠೀ
श्चोतस्य
श्चोतयोः
श्चोतानाम्
ಸಪ್ತಮೀ
श्चोते
श्चोतयोः
श्चोतेषु