शौवेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शौवेयः
शौवेयौ
शौवेयाः
ಸಂಬೋಧನ
शौवेय
शौवेयौ
शौवेयाः
ದ್ವಿತೀಯಾ
शौवेयम्
शौवेयौ
शौवेयान्
ತೃತೀಯಾ
शौवेयेन
शौवेयाभ्याम्
शौवेयैः
ಚತುರ್ಥೀ
शौवेयाय
शौवेयाभ्याम्
शौवेयेभ्यः
ಪಂಚಮೀ
शौवेयात् / शौवेयाद्
शौवेयाभ्याम्
शौवेयेभ्यः
ಷಷ್ಠೀ
शौवेयस्य
शौवेययोः
शौवेयानाम्
ಸಪ್ತಮೀ
शौवेये
शौवेययोः
शौवेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शौवेयः
शौवेयौ
शौवेयाः
ಸಂಬೋಧನ
शौवेय
शौवेयौ
शौवेयाः
ದ್ವಿತೀಯಾ
शौवेयम्
शौवेयौ
शौवेयान्
ತೃತೀಯಾ
शौवेयेन
शौवेयाभ्याम्
शौवेयैः
ಚತುರ್ಥೀ
शौवेयाय
शौवेयाभ्याम्
शौवेयेभ्यः
ಪಂಚಮೀ
शौवेयात् / शौवेयाद्
शौवेयाभ्याम्
शौवेयेभ्यः
ಷಷ್ಠೀ
शौवेयस्य
शौवेययोः
शौवेयानाम्
ಸಪ್ತಮೀ
शौवेये
शौवेययोः
शौवेयेषु