शौवावतानिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
ಸಂಬೋಧನ
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
ದ್ವಿತೀಯಾ
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
ತೃತೀಯಾ
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
ಚತುರ್ಥೀ
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ಪಂಚಮೀ
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ಷಷ್ಠೀ
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
ಸಪ್ತಮೀ
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
ಸಂಬೋಧನ
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
ದ್ವಿತೀಯಾ
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
ತೃತೀಯಾ
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
ಚತುರ್ಥೀ
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ಪಂಚಮೀ
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
ಷಷ್ಠೀ
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
ಸಪ್ತಮೀ
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु


ಇತರರು