शौवन विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शौवनः
शौवनौ
शौवनाः
संबोधन
शौवन
शौवनौ
शौवनाः
द्वितीया
शौवनम्
शौवनौ
शौवनान्
तृतीया
शौवनेन
शौवनाभ्याम्
शौवनैः
चतुर्थी
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
पंचमी
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
षष्ठी
शौवनस्य
शौवनयोः
शौवनानाम्
सप्तमी
शौवने
शौवनयोः
शौवनेषु
 
एक
द्वि
अनेक
प्रथमा
शौवनः
शौवनौ
शौवनाः
सम्बोधन
शौवन
शौवनौ
शौवनाः
द्वितीया
शौवनम्
शौवनौ
शौवनान्
तृतीया
शौवनेन
शौवनाभ्याम्
शौवनैः
चतुर्थी
शौवनाय
शौवनाभ्याम्
शौवनेभ्यः
पञ्चमी
शौवनात् / शौवनाद्
शौवनाभ्याम्
शौवनेभ्यः
षष्ठी
शौवनस्य
शौवनयोः
शौवनानाम्
सप्तमी
शौवने
शौवनयोः
शौवनेषु


इतर