शौल्कशालिक ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
ସମ୍ବୋଧନ
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
ଦ୍ୱିତୀୟା
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
ତୃତୀୟା
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
ଚତୁର୍ଥୀ
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ପଞ୍ଚମୀ
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ଷଷ୍ଠୀ
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
ସପ୍ତମୀ
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
ସମ୍ବୋଧନ
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
ଦ୍ୱିତୀୟା
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
ତୃତୀୟା
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
ଚତୁର୍ଥୀ
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ପଞ୍ଚମୀ
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
ଷଷ୍ଠୀ
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
ସପ୍ତମୀ
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
ଅନ୍ୟ