शौल्कशालिक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
संबोधन
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
द्वितीया
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
तृतीया
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
चतुर्थी
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
पंचमी
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
षष्ठी
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
सप्तमी
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
एक
द्वि
अनेक
प्रथमा
शौल्कशालिकः
शौल्कशालिकौ
शौल्कशालिकाः
सम्बोधन
शौल्कशालिक
शौल्कशालिकौ
शौल्कशालिकाः
द्वितीया
शौल्कशालिकम्
शौल्कशालिकौ
शौल्कशालिकान्
तृतीया
शौल्कशालिकेन
शौल्कशालिकाभ्याम्
शौल्कशालिकैः
चतुर्थी
शौल्कशालिकाय
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
पञ्चमी
शौल्कशालिकात् / शौल्कशालिकाद्
शौल्कशालिकाभ्याम्
शौल्कशालिकेभ्यः
षष्ठी
शौल्कशालिकस्य
शौल्कशालिकयोः
शौल्कशालिकानाम्
सप्तमी
शौल्कशालिके
शौल्कशालिकयोः
शौल्कशालिकेषु
इतर