शौर्पणाय्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
ସମ୍ବୋଧନ
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
ଦ୍ୱିତୀୟା
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
ତୃତୀୟା
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
ଚତୁର୍ଥୀ
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ପଞ୍ଚମୀ
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ଷଷ୍ଠୀ
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
ସପ୍ତମୀ
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौर्पणाय्यः
शौर्पणाय्यौ
शौर्पणाय्याः
ସମ୍ବୋଧନ
शौर्पणाय्य
शौर्पणाय्यौ
शौर्पणाय्याः
ଦ୍ୱିତୀୟା
शौर्पणाय्यम्
शौर्पणाय्यौ
शौर्पणाय्यान्
ତୃତୀୟା
शौर्पणाय्येन
शौर्पणाय्याभ्याम्
शौर्पणाय्यैः
ଚତୁର୍ଥୀ
शौर्पणाय्याय
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ପଞ୍ଚମୀ
शौर्पणाय्यात् / शौर्पणाय्याद्
शौर्पणाय्याभ्याम्
शौर्पणाय्येभ्यः
ଷଷ୍ଠୀ
शौर्पणाय्यस्य
शौर्पणाय्ययोः
शौर्पणाय्यानाम्
ସପ୍ତମୀ
शौर्पणाय्ये
शौर्पणाय्ययोः
शौर्पणाय्येषु