शौभ्रेय ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
ସମ୍ବୋଧନ
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
ଦ୍ୱିତୀୟା
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
ତୃତୀୟା
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
ଚତୁର୍ଥୀ
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ପଞ୍ଚମୀ
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ଷଷ୍ଠୀ
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
ସପ୍ତମୀ
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौभ्रेयः
शौभ्रेयौ
शौभ्रेयाः
ସମ୍ବୋଧନ
शौभ्रेय
शौभ्रेयौ
शौभ्रेयाः
ଦ୍ୱିତୀୟା
शौभ्रेयम्
शौभ्रेयौ
शौभ्रेयान्
ତୃତୀୟା
शौभ्रेयेण
शौभ्रेयाभ्याम्
शौभ्रेयैः
ଚତୁର୍ଥୀ
शौभ्रेयाय
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ପଞ୍ଚମୀ
शौभ्रेयात् / शौभ्रेयाद्
शौभ्रेयाभ्याम्
शौभ्रेयेभ्यः
ଷଷ୍ଠୀ
शौभ्रेयस्य
शौभ्रेययोः
शौभ्रेयाणाम्
ସପ୍ତମୀ
शौभ्रेये
शौभ्रेययोः
शौभ्रेयेषु