शौण्डिक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
ସମ୍ବୋଧନ
शौण्डिक
शौण्डिकौ
शौण्डिकाः
ଦ୍ୱିତୀୟା
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
ତୃତୀୟା
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
ଚତୁର୍ଥୀ
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
ପଞ୍ଚମୀ
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
ଷଷ୍ଠୀ
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
ସପ୍ତମୀ
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
शौण्डिकः
शौण्डिकौ
शौण्डिकाः
ସମ୍ବୋଧନ
शौण्डिक
शौण्डिकौ
शौण्डिकाः
ଦ୍ୱିତୀୟା
शौण्डिकम्
शौण्डिकौ
शौण्डिकान्
ତୃତୀୟା
शौण्डिकेन
शौण्डिकाभ्याम्
शौण्डिकैः
ଚତୁର୍ଥୀ
शौण्डिकाय
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
ପଞ୍ଚମୀ
शौण्डिकात् / शौण्डिकाद्
शौण्डिकाभ्याम्
शौण्डिकेभ्यः
ଷଷ୍ଠୀ
शौण्डिकस्य
शौण्डिकयोः
शौण्डिकानाम्
ସପ୍ତମୀ
शौण्डिके
शौण्डिकयोः
शौण्डिकेषु


ଅନ୍ୟ